Declension table of ?aśvavāha

Deva

MasculineSingularDualPlural
Nominativeaśvavāhaḥ aśvavāhau aśvavāhāḥ
Vocativeaśvavāha aśvavāhau aśvavāhāḥ
Accusativeaśvavāham aśvavāhau aśvavāhān
Instrumentalaśvavāhena aśvavāhābhyām aśvavāhaiḥ aśvavāhebhiḥ
Dativeaśvavāhāya aśvavāhābhyām aśvavāhebhyaḥ
Ablativeaśvavāhāt aśvavāhābhyām aśvavāhebhyaḥ
Genitiveaśvavāhasya aśvavāhayoḥ aśvavāhānām
Locativeaśvavāhe aśvavāhayoḥ aśvavāheṣu

Compound aśvavāha -

Adverb -aśvavāham -aśvavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria