Declension table of ?aśvavāṇija

Deva

MasculineSingularDualPlural
Nominativeaśvavāṇijaḥ aśvavāṇijau aśvavāṇijāḥ
Vocativeaśvavāṇija aśvavāṇijau aśvavāṇijāḥ
Accusativeaśvavāṇijam aśvavāṇijau aśvavāṇijān
Instrumentalaśvavāṇijena aśvavāṇijābhyām aśvavāṇijaiḥ aśvavāṇijebhiḥ
Dativeaśvavāṇijāya aśvavāṇijābhyām aśvavāṇijebhyaḥ
Ablativeaśvavāṇijāt aśvavāṇijābhyām aśvavāṇijebhyaḥ
Genitiveaśvavāṇijasya aśvavāṇijayoḥ aśvavāṇijānām
Locativeaśvavāṇije aśvavāṇijayoḥ aśvavāṇijeṣu

Compound aśvavāṇija -

Adverb -aśvavāṇijam -aśvavāṇijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria