Declension table of ?aśvavaḍava

Deva

NeuterSingularDualPlural
Nominativeaśvavaḍavam aśvavaḍave aśvavaḍavāni
Vocativeaśvavaḍava aśvavaḍave aśvavaḍavāni
Accusativeaśvavaḍavam aśvavaḍave aśvavaḍavāni
Instrumentalaśvavaḍavena aśvavaḍavābhyām aśvavaḍavaiḥ
Dativeaśvavaḍavāya aśvavaḍavābhyām aśvavaḍavebhyaḥ
Ablativeaśvavaḍavāt aśvavaḍavābhyām aśvavaḍavebhyaḥ
Genitiveaśvavaḍavasya aśvavaḍavayoḥ aśvavaḍavānām
Locativeaśvavaḍave aśvavaḍavayoḥ aśvavaḍaveṣu

Compound aśvavaḍava -

Adverb -aśvavaḍavam -aśvavaḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria