Declension table of ?aśvavaḍava

Deva

MasculineSingularDualPlural
Nominativeaśvavaḍavaḥ aśvavaḍavau aśvavaḍavāḥ
Vocativeaśvavaḍava aśvavaḍavau aśvavaḍavāḥ
Accusativeaśvavaḍavam aśvavaḍavau aśvavaḍavān
Instrumentalaśvavaḍavena aśvavaḍavābhyām aśvavaḍavaiḥ aśvavaḍavebhiḥ
Dativeaśvavaḍavāya aśvavaḍavābhyām aśvavaḍavebhyaḥ
Ablativeaśvavaḍavāt aśvavaḍavābhyām aśvavaḍavebhyaḥ
Genitiveaśvavaḍavasya aśvavaḍavayoḥ aśvavaḍavānām
Locativeaśvavaḍave aśvavaḍavayoḥ aśvavaḍaveṣu

Compound aśvavaḍava -

Adverb -aśvavaḍavam -aśvavaḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria