Declension table of ?aśvavṛndinī

Deva

FeminineSingularDualPlural
Nominativeaśvavṛndinī aśvavṛndinyau aśvavṛndinyaḥ
Vocativeaśvavṛndini aśvavṛndinyau aśvavṛndinyaḥ
Accusativeaśvavṛndinīm aśvavṛndinyau aśvavṛndinīḥ
Instrumentalaśvavṛndinyā aśvavṛndinībhyām aśvavṛndinībhiḥ
Dativeaśvavṛndinyai aśvavṛndinībhyām aśvavṛndinībhyaḥ
Ablativeaśvavṛndinyāḥ aśvavṛndinībhyām aśvavṛndinībhyaḥ
Genitiveaśvavṛndinyāḥ aśvavṛndinyoḥ aśvavṛndinīnām
Locativeaśvavṛndinyām aśvavṛndinyoḥ aśvavṛndinīṣu

Compound aśvavṛndini - aśvavṛndinī -

Adverb -aśvavṛndini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria