Declension table of ?aśvavṛndāraka

Deva

MasculineSingularDualPlural
Nominativeaśvavṛndārakaḥ aśvavṛndārakau aśvavṛndārakāḥ
Vocativeaśvavṛndāraka aśvavṛndārakau aśvavṛndārakāḥ
Accusativeaśvavṛndārakam aśvavṛndārakau aśvavṛndārakān
Instrumentalaśvavṛndārakeṇa aśvavṛndārakābhyām aśvavṛndārakaiḥ aśvavṛndārakebhiḥ
Dativeaśvavṛndārakāya aśvavṛndārakābhyām aśvavṛndārakebhyaḥ
Ablativeaśvavṛndārakāt aśvavṛndārakābhyām aśvavṛndārakebhyaḥ
Genitiveaśvavṛndārakasya aśvavṛndārakayoḥ aśvavṛndārakāṇām
Locativeaśvavṛndārake aśvavṛndārakayoḥ aśvavṛndārakeṣu

Compound aśvavṛndāraka -

Adverb -aśvavṛndārakam -aśvavṛndārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria