Declension table of ?aśvavṛṣa

Deva

MasculineSingularDualPlural
Nominativeaśvavṛṣaḥ aśvavṛṣau aśvavṛṣāḥ
Vocativeaśvavṛṣa aśvavṛṣau aśvavṛṣāḥ
Accusativeaśvavṛṣam aśvavṛṣau aśvavṛṣān
Instrumentalaśvavṛṣeṇa aśvavṛṣābhyām aśvavṛṣaiḥ aśvavṛṣebhiḥ
Dativeaśvavṛṣāya aśvavṛṣābhyām aśvavṛṣebhyaḥ
Ablativeaśvavṛṣāt aśvavṛṣābhyām aśvavṛṣebhyaḥ
Genitiveaśvavṛṣasya aśvavṛṣayoḥ aśvavṛṣāṇām
Locativeaśvavṛṣe aśvavṛṣayoḥ aśvavṛṣeṣu

Compound aśvavṛṣa -

Adverb -aśvavṛṣam -aśvavṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria