Declension table of ?aśvatva

Deva

NeuterSingularDualPlural
Nominativeaśvatvam aśvatve aśvatvāni
Vocativeaśvatva aśvatve aśvatvāni
Accusativeaśvatvam aśvatve aśvatvāni
Instrumentalaśvatvena aśvatvābhyām aśvatvaiḥ
Dativeaśvatvāya aśvatvābhyām aśvatvebhyaḥ
Ablativeaśvatvāt aśvatvābhyām aśvatvebhyaḥ
Genitiveaśvatvasya aśvatvayoḥ aśvatvānām
Locativeaśvatve aśvatvayoḥ aśvatveṣu

Compound aśvatva -

Adverb -aśvatvam -aśvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria