Declension table of ?aśvatthodyāpana

Deva

NeuterSingularDualPlural
Nominativeaśvatthodyāpanam aśvatthodyāpane aśvatthodyāpanāni
Vocativeaśvatthodyāpana aśvatthodyāpane aśvatthodyāpanāni
Accusativeaśvatthodyāpanam aśvatthodyāpane aśvatthodyāpanāni
Instrumentalaśvatthodyāpanena aśvatthodyāpanābhyām aśvatthodyāpanaiḥ
Dativeaśvatthodyāpanāya aśvatthodyāpanābhyām aśvatthodyāpanebhyaḥ
Ablativeaśvatthodyāpanāt aśvatthodyāpanābhyām aśvatthodyāpanebhyaḥ
Genitiveaśvatthodyāpanasya aśvatthodyāpanayoḥ aśvatthodyāpanānām
Locativeaśvatthodyāpane aśvatthodyāpanayoḥ aśvatthodyāpaneṣu

Compound aśvatthodyāpana -

Adverb -aśvatthodyāpanam -aśvatthodyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria