Declension table of ?aśvatthikā

Deva

FeminineSingularDualPlural
Nominativeaśvatthikā aśvatthike aśvatthikāḥ
Vocativeaśvatthike aśvatthike aśvatthikāḥ
Accusativeaśvatthikām aśvatthike aśvatthikāḥ
Instrumentalaśvatthikayā aśvatthikābhyām aśvatthikābhiḥ
Dativeaśvatthikāyai aśvatthikābhyām aśvatthikābhyaḥ
Ablativeaśvatthikāyāḥ aśvatthikābhyām aśvatthikābhyaḥ
Genitiveaśvatthikāyāḥ aśvatthikayoḥ aśvatthikānām
Locativeaśvatthikāyām aśvatthikayoḥ aśvatthikāsu

Adverb -aśvatthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria