Declension table of ?aśvatthika

Deva

NeuterSingularDualPlural
Nominativeaśvatthikam aśvatthike aśvatthikāni
Vocativeaśvatthika aśvatthike aśvatthikāni
Accusativeaśvatthikam aśvatthike aśvatthikāni
Instrumentalaśvatthikena aśvatthikābhyām aśvatthikaiḥ
Dativeaśvatthikāya aśvatthikābhyām aśvatthikebhyaḥ
Ablativeaśvatthikāt aśvatthikābhyām aśvatthikebhyaḥ
Genitiveaśvatthikasya aśvatthikayoḥ aśvatthikānām
Locativeaśvatthike aśvatthikayoḥ aśvatthikeṣu

Compound aśvatthika -

Adverb -aśvatthikam -aśvatthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria