Declension table of ?aśvatthīya

Deva

NeuterSingularDualPlural
Nominativeaśvatthīyam aśvatthīye aśvatthīyāni
Vocativeaśvatthīya aśvatthīye aśvatthīyāni
Accusativeaśvatthīyam aśvatthīye aśvatthīyāni
Instrumentalaśvatthīyena aśvatthīyābhyām aśvatthīyaiḥ
Dativeaśvatthīyāya aśvatthīyābhyām aśvatthīyebhyaḥ
Ablativeaśvatthīyāt aśvatthīyābhyām aśvatthīyebhyaḥ
Genitiveaśvatthīyasya aśvatthīyayoḥ aśvatthīyānām
Locativeaśvatthīye aśvatthīyayoḥ aśvatthīyeṣu

Compound aśvatthīya -

Adverb -aśvatthīyam -aśvatthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria