Declension table of ?aśvatthīya

Deva

MasculineSingularDualPlural
Nominativeaśvatthīyaḥ aśvatthīyau aśvatthīyāḥ
Vocativeaśvatthīya aśvatthīyau aśvatthīyāḥ
Accusativeaśvatthīyam aśvatthīyau aśvatthīyān
Instrumentalaśvatthīyena aśvatthīyābhyām aśvatthīyaiḥ aśvatthīyebhiḥ
Dativeaśvatthīyāya aśvatthīyābhyām aśvatthīyebhyaḥ
Ablativeaśvatthīyāt aśvatthīyābhyām aśvatthīyebhyaḥ
Genitiveaśvatthīyasya aśvatthīyayoḥ aśvatthīyānām
Locativeaśvatthīye aśvatthīyayoḥ aśvatthīyeṣu

Compound aśvatthīya -

Adverb -aśvatthīyam -aśvatthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria