Declension table of ?aśvatthī

Deva

FeminineSingularDualPlural
Nominativeaśvatthī aśvatthyau aśvatthyaḥ
Vocativeaśvatthi aśvatthyau aśvatthyaḥ
Accusativeaśvatthīm aśvatthyau aśvatthīḥ
Instrumentalaśvatthyā aśvatthībhyām aśvatthībhiḥ
Dativeaśvatthyai aśvatthībhyām aśvatthībhyaḥ
Ablativeaśvatthyāḥ aśvatthībhyām aśvatthībhyaḥ
Genitiveaśvatthyāḥ aśvatthyoḥ aśvatthīnām
Locativeaśvatthyām aśvatthyoḥ aśvatthīṣu

Compound aśvatthi - aśvatthī -

Adverb -aśvatthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria