Declension table of ?aśvatthavivāha

Deva

MasculineSingularDualPlural
Nominativeaśvatthavivāhaḥ aśvatthavivāhau aśvatthavivāhāḥ
Vocativeaśvatthavivāha aśvatthavivāhau aśvatthavivāhāḥ
Accusativeaśvatthavivāham aśvatthavivāhau aśvatthavivāhān
Instrumentalaśvatthavivāhena aśvatthavivāhābhyām aśvatthavivāhaiḥ aśvatthavivāhebhiḥ
Dativeaśvatthavivāhāya aśvatthavivāhābhyām aśvatthavivāhebhyaḥ
Ablativeaśvatthavivāhāt aśvatthavivāhābhyām aśvatthavivāhebhyaḥ
Genitiveaśvatthavivāhasya aśvatthavivāhayoḥ aśvatthavivāhānām
Locativeaśvatthavivāhe aśvatthavivāhayoḥ aśvatthavivāheṣu

Compound aśvatthavivāha -

Adverb -aśvatthavivāham -aśvatthavivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria