Declension table of ?aśvatthapūjā

Deva

FeminineSingularDualPlural
Nominativeaśvatthapūjā aśvatthapūje aśvatthapūjāḥ
Vocativeaśvatthapūje aśvatthapūje aśvatthapūjāḥ
Accusativeaśvatthapūjām aśvatthapūje aśvatthapūjāḥ
Instrumentalaśvatthapūjayā aśvatthapūjābhyām aśvatthapūjābhiḥ
Dativeaśvatthapūjāyai aśvatthapūjābhyām aśvatthapūjābhyaḥ
Ablativeaśvatthapūjāyāḥ aśvatthapūjābhyām aśvatthapūjābhyaḥ
Genitiveaśvatthapūjāyāḥ aśvatthapūjayoḥ aśvatthapūjānām
Locativeaśvatthapūjāyām aśvatthapūjayoḥ aśvatthapūjāsu

Adverb -aśvatthapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria