Declension table of ?aśvatthakuṇa

Deva

MasculineSingularDualPlural
Nominativeaśvatthakuṇaḥ aśvatthakuṇau aśvatthakuṇāḥ
Vocativeaśvatthakuṇa aśvatthakuṇau aśvatthakuṇāḥ
Accusativeaśvatthakuṇam aśvatthakuṇau aśvatthakuṇān
Instrumentalaśvatthakuṇena aśvatthakuṇābhyām aśvatthakuṇaiḥ aśvatthakuṇebhiḥ
Dativeaśvatthakuṇāya aśvatthakuṇābhyām aśvatthakuṇebhyaḥ
Ablativeaśvatthakuṇāt aśvatthakuṇābhyām aśvatthakuṇebhyaḥ
Genitiveaśvatthakuṇasya aśvatthakuṇayoḥ aśvatthakuṇānām
Locativeaśvatthakuṇe aśvatthakuṇayoḥ aśvatthakuṇeṣu

Compound aśvatthakuṇa -

Adverb -aśvatthakuṇam -aśvatthakuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria