Declension table of ?aśvatthakā

Deva

FeminineSingularDualPlural
Nominativeaśvatthakā aśvatthake aśvatthakāḥ
Vocativeaśvatthake aśvatthake aśvatthakāḥ
Accusativeaśvatthakām aśvatthake aśvatthakāḥ
Instrumentalaśvatthakayā aśvatthakābhyām aśvatthakābhiḥ
Dativeaśvatthakāyai aśvatthakābhyām aśvatthakābhyaḥ
Ablativeaśvatthakāyāḥ aśvatthakābhyām aśvatthakābhyaḥ
Genitiveaśvatthakāyāḥ aśvatthakayoḥ aśvatthakānām
Locativeaśvatthakāyām aśvatthakayoḥ aśvatthakāsu

Adverb -aśvatthakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria