Declension table of ?aśvatthaka

Deva

NeuterSingularDualPlural
Nominativeaśvatthakam aśvatthake aśvatthakāni
Vocativeaśvatthaka aśvatthake aśvatthakāni
Accusativeaśvatthakam aśvatthake aśvatthakāni
Instrumentalaśvatthakena aśvatthakābhyām aśvatthakaiḥ
Dativeaśvatthakāya aśvatthakābhyām aśvatthakebhyaḥ
Ablativeaśvatthakāt aśvatthakābhyām aśvatthakebhyaḥ
Genitiveaśvatthakasya aśvatthakayoḥ aśvatthakānām
Locativeaśvatthake aśvatthakayoḥ aśvatthakeṣu

Compound aśvatthaka -

Adverb -aśvatthakam -aśvatthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria