Declension table of ?aśvatthaka

Deva

MasculineSingularDualPlural
Nominativeaśvatthakaḥ aśvatthakau aśvatthakāḥ
Vocativeaśvatthaka aśvatthakau aśvatthakāḥ
Accusativeaśvatthakam aśvatthakau aśvatthakān
Instrumentalaśvatthakena aśvatthakābhyām aśvatthakaiḥ aśvatthakebhiḥ
Dativeaśvatthakāya aśvatthakābhyām aśvatthakebhyaḥ
Ablativeaśvatthakāt aśvatthakābhyām aśvatthakebhyaḥ
Genitiveaśvatthakasya aśvatthakayoḥ aśvatthakānām
Locativeaśvatthake aśvatthakayoḥ aśvatthakeṣu

Compound aśvatthaka -

Adverb -aśvatthakam -aśvatthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria