Declension table of ?aśvatthabheda

Deva

MasculineSingularDualPlural
Nominativeaśvatthabhedaḥ aśvatthabhedau aśvatthabhedāḥ
Vocativeaśvatthabheda aśvatthabhedau aśvatthabhedāḥ
Accusativeaśvatthabhedam aśvatthabhedau aśvatthabhedān
Instrumentalaśvatthabhedena aśvatthabhedābhyām aśvatthabhedaiḥ aśvatthabhedebhiḥ
Dativeaśvatthabhedāya aśvatthabhedābhyām aśvatthabhedebhyaḥ
Ablativeaśvatthabhedāt aśvatthabhedābhyām aśvatthabhedebhyaḥ
Genitiveaśvatthabhedasya aśvatthabhedayoḥ aśvatthabhedānām
Locativeaśvatthabhede aśvatthabhedayoḥ aśvatthabhedeṣu

Compound aśvatthabheda -

Adverb -aśvatthabhedam -aśvatthabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria