Declension table of ?aśvatthāmanā

Deva

FeminineSingularDualPlural
Nominativeaśvatthāmanā aśvatthāmane aśvatthāmanāḥ
Vocativeaśvatthāmane aśvatthāmane aśvatthāmanāḥ
Accusativeaśvatthāmanām aśvatthāmane aśvatthāmanāḥ
Instrumentalaśvatthāmanayā aśvatthāmanābhyām aśvatthāmanābhiḥ
Dativeaśvatthāmanāyai aśvatthāmanābhyām aśvatthāmanābhyaḥ
Ablativeaśvatthāmanāyāḥ aśvatthāmanābhyām aśvatthāmanābhyaḥ
Genitiveaśvatthāmanāyāḥ aśvatthāmanayoḥ aśvatthāmanānām
Locativeaśvatthāmanāyām aśvatthāmanayoḥ aśvatthāmanāsu

Adverb -aśvatthāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria