Declension table of aśvatthāman

Deva

NeuterSingularDualPlural
Nominativeaśvatthāma aśvatthāmnī aśvatthāmāni
Vocativeaśvatthāman aśvatthāma aśvatthāmnī aśvatthāmāni
Accusativeaśvatthāma aśvatthāmnī aśvatthāmāni
Instrumentalaśvatthāmnā aśvatthāmabhyām aśvatthāmabhiḥ
Dativeaśvatthāmne aśvatthāmabhyām aśvatthāmabhyaḥ
Ablativeaśvatthāmnaḥ aśvatthāmabhyām aśvatthāmabhyaḥ
Genitiveaśvatthāmnaḥ aśvatthāmnoḥ aśvatthāmnām
Locativeaśvatthāmni aśvatthāmani aśvatthāmnoḥ aśvatthāmasu

Compound aśvatthāma -

Adverb -aśvatthāma -aśvatthāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria