Declension table of ?aśvatthāmā

Deva

FeminineSingularDualPlural
Nominativeaśvatthāmā aśvatthāme aśvatthāmāḥ
Vocativeaśvatthāme aśvatthāme aśvatthāmāḥ
Accusativeaśvatthāmām aśvatthāme aśvatthāmāḥ
Instrumentalaśvatthāmayā aśvatthāmābhyām aśvatthāmābhiḥ
Dativeaśvatthāmāyai aśvatthāmābhyām aśvatthāmābhyaḥ
Ablativeaśvatthāmāyāḥ aśvatthāmābhyām aśvatthāmābhyaḥ
Genitiveaśvatthāmāyāḥ aśvatthāmayoḥ aśvatthāmānām
Locativeaśvatthāmāyām aśvatthāmayoḥ aśvatthāmāsu

Adverb -aśvatthāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria