Declension table of ?aśvatthāma

Deva

NeuterSingularDualPlural
Nominativeaśvatthāmam aśvatthāme aśvatthāmāni
Vocativeaśvatthāma aśvatthāme aśvatthāmāni
Accusativeaśvatthāmam aśvatthāme aśvatthāmāni
Instrumentalaśvatthāmena aśvatthāmābhyām aśvatthāmaiḥ
Dativeaśvatthāmāya aśvatthāmābhyām aśvatthāmebhyaḥ
Ablativeaśvatthāmāt aśvatthāmābhyām aśvatthāmebhyaḥ
Genitiveaśvatthāmasya aśvatthāmayoḥ aśvatthāmānām
Locativeaśvatthāme aśvatthāmayoḥ aśvatthāmeṣu

Compound aśvatthāma -

Adverb -aśvatthāmam -aśvatthāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria