Declension table of aśvattha

Deva

NeuterSingularDualPlural
Nominativeaśvattham aśvatthe aśvatthāni
Vocativeaśvattha aśvatthe aśvatthāni
Accusativeaśvattham aśvatthe aśvatthāni
Instrumentalaśvatthena aśvatthābhyām aśvatthaiḥ
Dativeaśvatthāya aśvatthābhyām aśvatthebhyaḥ
Ablativeaśvatthāt aśvatthābhyām aśvatthebhyaḥ
Genitiveaśvatthasya aśvatthayoḥ aśvatthānām
Locativeaśvatthe aśvatthayoḥ aśvattheṣu

Compound aśvattha -

Adverb -aśvattham -aśvatthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria