Declension table of ?aśvatrirātra

Deva

MasculineSingularDualPlural
Nominativeaśvatrirātraḥ aśvatrirātrau aśvatrirātrāḥ
Vocativeaśvatrirātra aśvatrirātrau aśvatrirātrāḥ
Accusativeaśvatrirātram aśvatrirātrau aśvatrirātrān
Instrumentalaśvatrirātreṇa aśvatrirātrābhyām aśvatrirātraiḥ aśvatrirātrebhiḥ
Dativeaśvatrirātrāya aśvatrirātrābhyām aśvatrirātrebhyaḥ
Ablativeaśvatrirātrāt aśvatrirātrābhyām aśvatrirātrebhyaḥ
Genitiveaśvatrirātrasya aśvatrirātrayoḥ aśvatrirātrāṇām
Locativeaśvatrirātre aśvatrirātrayoḥ aśvatrirātreṣu

Compound aśvatrirātra -

Adverb -aśvatrirātram -aśvatrirātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria