Declension table of ?aśvatīrtha

Deva

NeuterSingularDualPlural
Nominativeaśvatīrtham aśvatīrthe aśvatīrthāni
Vocativeaśvatīrtha aśvatīrthe aśvatīrthāni
Accusativeaśvatīrtham aśvatīrthe aśvatīrthāni
Instrumentalaśvatīrthena aśvatīrthābhyām aśvatīrthaiḥ
Dativeaśvatīrthāya aśvatīrthābhyām aśvatīrthebhyaḥ
Ablativeaśvatīrthāt aśvatīrthābhyām aśvatīrthebhyaḥ
Genitiveaśvatīrthasya aśvatīrthayoḥ aśvatīrthānām
Locativeaśvatīrthe aśvatīrthayoḥ aśvatīrtheṣu

Compound aśvatīrtha -

Adverb -aśvatīrtham -aśvatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria