Declension table of aśvatarī

Deva

FeminineSingularDualPlural
Nominativeaśvatarī aśvataryau aśvataryaḥ
Vocativeaśvatari aśvataryau aśvataryaḥ
Accusativeaśvatarīm aśvataryau aśvatarīḥ
Instrumentalaśvataryā aśvatarībhyām aśvatarībhiḥ
Dativeaśvataryai aśvatarībhyām aśvatarībhyaḥ
Ablativeaśvataryāḥ aśvatarībhyām aśvatarībhyaḥ
Genitiveaśvataryāḥ aśvataryoḥ aśvatarīṇām
Locativeaśvataryām aśvataryoḥ aśvatarīṣu

Compound aśvatari - aśvatarī -

Adverb -aśvatari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria