Declension table of ?aśvasūtra

Deva

NeuterSingularDualPlural
Nominativeaśvasūtram aśvasūtre aśvasūtrāṇi
Vocativeaśvasūtra aśvasūtre aśvasūtrāṇi
Accusativeaśvasūtram aśvasūtre aśvasūtrāṇi
Instrumentalaśvasūtreṇa aśvasūtrābhyām aśvasūtraiḥ
Dativeaśvasūtrāya aśvasūtrābhyām aśvasūtrebhyaḥ
Ablativeaśvasūtrāt aśvasūtrābhyām aśvasūtrebhyaḥ
Genitiveaśvasūtrasya aśvasūtrayoḥ aśvasūtrāṇām
Locativeaśvasūtre aśvasūtrayoḥ aśvasūtreṣu

Compound aśvasūtra -

Adverb -aśvasūtram -aśvasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria