Declension table of ?aśvasūta

Deva

MasculineSingularDualPlural
Nominativeaśvasūtaḥ aśvasūtau aśvasūtāḥ
Vocativeaśvasūta aśvasūtau aśvasūtāḥ
Accusativeaśvasūtam aśvasūtau aśvasūtān
Instrumentalaśvasūtena aśvasūtābhyām aśvasūtaiḥ aśvasūtebhiḥ
Dativeaśvasūtāya aśvasūtābhyām aśvasūtebhyaḥ
Ablativeaśvasūtāt aśvasūtābhyām aśvasūtebhyaḥ
Genitiveaśvasūtasya aśvasūtayoḥ aśvasūtānām
Locativeaśvasūte aśvasūtayoḥ aśvasūteṣu

Compound aśvasūta -

Adverb -aśvasūtam -aśvasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria