Declension table of ?aśvasūnṛtā

Deva

FeminineSingularDualPlural
Nominativeaśvasūnṛtā aśvasūnṛte aśvasūnṛtāḥ
Vocativeaśvasūnṛte aśvasūnṛte aśvasūnṛtāḥ
Accusativeaśvasūnṛtām aśvasūnṛte aśvasūnṛtāḥ
Instrumentalaśvasūnṛtayā aśvasūnṛtābhyām aśvasūnṛtābhiḥ
Dativeaśvasūnṛtāyai aśvasūnṛtābhyām aśvasūnṛtābhyaḥ
Ablativeaśvasūnṛtāyāḥ aśvasūnṛtābhyām aśvasūnṛtābhyaḥ
Genitiveaśvasūnṛtāyāḥ aśvasūnṛtayoḥ aśvasūnṛtānām
Locativeaśvasūnṛtāyām aśvasūnṛtayoḥ aśvasūnṛtāsu

Adverb -aśvasūnṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria