Declension table of ?aśvasūnṛta

Deva

NeuterSingularDualPlural
Nominativeaśvasūnṛtam aśvasūnṛte aśvasūnṛtāni
Vocativeaśvasūnṛta aśvasūnṛte aśvasūnṛtāni
Accusativeaśvasūnṛtam aśvasūnṛte aśvasūnṛtāni
Instrumentalaśvasūnṛtena aśvasūnṛtābhyām aśvasūnṛtaiḥ
Dativeaśvasūnṛtāya aśvasūnṛtābhyām aśvasūnṛtebhyaḥ
Ablativeaśvasūnṛtāt aśvasūnṛtābhyām aśvasūnṛtebhyaḥ
Genitiveaśvasūnṛtasya aśvasūnṛtayoḥ aśvasūnṛtānām
Locativeaśvasūnṛte aśvasūnṛtayoḥ aśvasūnṛteṣu

Compound aśvasūnṛta -

Adverb -aśvasūnṛtam -aśvasūnṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria