Declension table of ?aśvasūkta

Deva

NeuterSingularDualPlural
Nominativeaśvasūktam aśvasūkte aśvasūktāni
Vocativeaśvasūkta aśvasūkte aśvasūktāni
Accusativeaśvasūktam aśvasūkte aśvasūktāni
Instrumentalaśvasūktena aśvasūktābhyām aśvasūktaiḥ
Dativeaśvasūktāya aśvasūktābhyām aśvasūktebhyaḥ
Ablativeaśvasūktāt aśvasūktābhyām aśvasūktebhyaḥ
Genitiveaśvasūktasya aśvasūktayoḥ aśvasūktānām
Locativeaśvasūkte aśvasūktayoḥ aśvasūkteṣu

Compound aśvasūkta -

Adverb -aśvasūktam -aśvasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria