Declension table of ?aśvastomīya

Deva

MasculineSingularDualPlural
Nominativeaśvastomīyaḥ aśvastomīyau aśvastomīyāḥ
Vocativeaśvastomīya aśvastomīyau aśvastomīyāḥ
Accusativeaśvastomīyam aśvastomīyau aśvastomīyān
Instrumentalaśvastomīyena aśvastomīyābhyām aśvastomīyaiḥ aśvastomīyebhiḥ
Dativeaśvastomīyāya aśvastomīyābhyām aśvastomīyebhyaḥ
Ablativeaśvastomīyāt aśvastomīyābhyām aśvastomīyebhyaḥ
Genitiveaśvastomīyasya aśvastomīyayoḥ aśvastomīyānām
Locativeaśvastomīye aśvastomīyayoḥ aśvastomīyeṣu

Compound aśvastomīya -

Adverb -aśvastomīyam -aśvastomīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria