Declension table of ?aśvasthāna

Deva

NeuterSingularDualPlural
Nominativeaśvasthānam aśvasthāne aśvasthānāni
Vocativeaśvasthāna aśvasthāne aśvasthānāni
Accusativeaśvasthānam aśvasthāne aśvasthānāni
Instrumentalaśvasthānena aśvasthānābhyām aśvasthānaiḥ
Dativeaśvasthānāya aśvasthānābhyām aśvasthānebhyaḥ
Ablativeaśvasthānāt aśvasthānābhyām aśvasthānebhyaḥ
Genitiveaśvasthānasya aśvasthānayoḥ aśvasthānānām
Locativeaśvasthāne aśvasthānayoḥ aśvasthāneṣu

Compound aśvasthāna -

Adverb -aśvasthānam -aśvasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria