Declension table of ?aśvastanika

Deva

NeuterSingularDualPlural
Nominativeaśvastanikam aśvastanike aśvastanikāni
Vocativeaśvastanika aśvastanike aśvastanikāni
Accusativeaśvastanikam aśvastanike aśvastanikāni
Instrumentalaśvastanikena aśvastanikābhyām aśvastanikaiḥ
Dativeaśvastanikāya aśvastanikābhyām aśvastanikebhyaḥ
Ablativeaśvastanikāt aśvastanikābhyām aśvastanikebhyaḥ
Genitiveaśvastanikasya aśvastanikayoḥ aśvastanikānām
Locativeaśvastanike aśvastanikayoḥ aśvastanikeṣu

Compound aśvastanika -

Adverb -aśvastanikam -aśvastanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria