Declension table of ?aśvastanika

Deva

MasculineSingularDualPlural
Nominativeaśvastanikaḥ aśvastanikau aśvastanikāḥ
Vocativeaśvastanika aśvastanikau aśvastanikāḥ
Accusativeaśvastanikam aśvastanikau aśvastanikān
Instrumentalaśvastanikena aśvastanikābhyām aśvastanikaiḥ aśvastanikebhiḥ
Dativeaśvastanikāya aśvastanikābhyām aśvastanikebhyaḥ
Ablativeaśvastanikāt aśvastanikābhyām aśvastanikebhyaḥ
Genitiveaśvastanikasya aśvastanikayoḥ aśvastanikānām
Locativeaśvastanike aśvastanikayoḥ aśvastanikeṣu

Compound aśvastanika -

Adverb -aśvastanikam -aśvastanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria