Declension table of ?aśvastanavid

Deva

MasculineSingularDualPlural
Nominativeaśvastanavit aśvastanavidau aśvastanavidaḥ
Vocativeaśvastanavit aśvastanavidau aśvastanavidaḥ
Accusativeaśvastanavidam aśvastanavidau aśvastanavidaḥ
Instrumentalaśvastanavidā aśvastanavidbhyām aśvastanavidbhiḥ
Dativeaśvastanavide aśvastanavidbhyām aśvastanavidbhyaḥ
Ablativeaśvastanavidaḥ aśvastanavidbhyām aśvastanavidbhyaḥ
Genitiveaśvastanavidaḥ aśvastanavidoḥ aśvastanavidām
Locativeaśvastanavidi aśvastanavidoḥ aśvastanavitsu

Compound aśvastanavit -

Adverb -aśvastanavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria