Declension table of ?aśvastana

Deva

NeuterSingularDualPlural
Nominativeaśvastanam aśvastane aśvastanāni
Vocativeaśvastana aśvastane aśvastanāni
Accusativeaśvastanam aśvastane aśvastanāni
Instrumentalaśvastanena aśvastanābhyām aśvastanaiḥ
Dativeaśvastanāya aśvastanābhyām aśvastanebhyaḥ
Ablativeaśvastanāt aśvastanābhyām aśvastanebhyaḥ
Genitiveaśvastanasya aśvastanayoḥ aśvastanānām
Locativeaśvastane aśvastanayoḥ aśvastaneṣu

Compound aśvastana -

Adverb -aśvastanam -aśvastanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria