Declension table of ?aśvastana

Deva

MasculineSingularDualPlural
Nominativeaśvastanaḥ aśvastanau aśvastanāḥ
Vocativeaśvastana aśvastanau aśvastanāḥ
Accusativeaśvastanam aśvastanau aśvastanān
Instrumentalaśvastanena aśvastanābhyām aśvastanaiḥ aśvastanebhiḥ
Dativeaśvastanāya aśvastanābhyām aśvastanebhyaḥ
Ablativeaśvastanāt aśvastanābhyām aśvastanebhyaḥ
Genitiveaśvastanasya aśvastanayoḥ aśvastanānām
Locativeaśvastane aśvastanayoḥ aśvastaneṣu

Compound aśvastana -

Adverb -aśvastanam -aśvastanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria