Declension table of aśvasena

Deva

MasculineSingularDualPlural
Nominativeaśvasenaḥ aśvasenau aśvasenāḥ
Vocativeaśvasena aśvasenau aśvasenāḥ
Accusativeaśvasenam aśvasenau aśvasenān
Instrumentalaśvasenena aśvasenābhyām aśvasenaiḥ aśvasenebhiḥ
Dativeaśvasenāya aśvasenābhyām aśvasenebhyaḥ
Ablativeaśvasenāt aśvasenābhyām aśvasenebhyaḥ
Genitiveaśvasenasya aśvasenayoḥ aśvasenānām
Locativeaśvasene aśvasenayoḥ aśvaseneṣu

Compound aśvasena -

Adverb -aśvasenam -aśvasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria