Declension table of ?aśvasani

Deva

MasculineSingularDualPlural
Nominativeaśvasaniḥ aśvasanī aśvasanayaḥ
Vocativeaśvasane aśvasanī aśvasanayaḥ
Accusativeaśvasanim aśvasanī aśvasanīn
Instrumentalaśvasaninā aśvasanibhyām aśvasanibhiḥ
Dativeaśvasanaye aśvasanibhyām aśvasanibhyaḥ
Ablativeaśvasaneḥ aśvasanibhyām aśvasanibhyaḥ
Genitiveaśvasaneḥ aśvasanyoḥ aśvasanīnām
Locativeaśvasanau aśvasanyoḥ aśvasaniṣu

Compound aśvasani -

Adverb -aśvasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria