Declension table of ?aśvasārathya

Deva

NeuterSingularDualPlural
Nominativeaśvasārathyam aśvasārathye aśvasārathyāni
Vocativeaśvasārathya aśvasārathye aśvasārathyāni
Accusativeaśvasārathyam aśvasārathye aśvasārathyāni
Instrumentalaśvasārathyena aśvasārathyābhyām aśvasārathyaiḥ
Dativeaśvasārathyāya aśvasārathyābhyām aśvasārathyebhyaḥ
Ablativeaśvasārathyāt aśvasārathyābhyām aśvasārathyebhyaḥ
Genitiveaśvasārathyasya aśvasārathyayoḥ aśvasārathyānām
Locativeaśvasārathye aśvasārathyayoḥ aśvasārathyeṣu

Compound aśvasārathya -

Adverb -aśvasārathyam -aśvasārathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria