Declension table of ?aśvasādin

Deva

MasculineSingularDualPlural
Nominativeaśvasādī aśvasādinau aśvasādinaḥ
Vocativeaśvasādin aśvasādinau aśvasādinaḥ
Accusativeaśvasādinam aśvasādinau aśvasādinaḥ
Instrumentalaśvasādinā aśvasādibhyām aśvasādibhiḥ
Dativeaśvasādine aśvasādibhyām aśvasādibhyaḥ
Ablativeaśvasādinaḥ aśvasādibhyām aśvasādibhyaḥ
Genitiveaśvasādinaḥ aśvasādinoḥ aśvasādinām
Locativeaśvasādini aśvasādinoḥ aśvasādiṣu

Compound aśvasādi -

Adverb -aśvasādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria