Declension table of ?aśvasādhanā

Deva

FeminineSingularDualPlural
Nominativeaśvasādhanā aśvasādhane aśvasādhanāḥ
Vocativeaśvasādhane aśvasādhane aśvasādhanāḥ
Accusativeaśvasādhanām aśvasādhane aśvasādhanāḥ
Instrumentalaśvasādhanayā aśvasādhanābhyām aśvasādhanābhiḥ
Dativeaśvasādhanāyai aśvasādhanābhyām aśvasādhanābhyaḥ
Ablativeaśvasādhanāyāḥ aśvasādhanābhyām aśvasādhanābhyaḥ
Genitiveaśvasādhanāyāḥ aśvasādhanayoḥ aśvasādhanānām
Locativeaśvasādhanāyām aśvasādhanayoḥ aśvasādhanāsu

Adverb -aśvasādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria