Declension table of ?aśvasādhana

Deva

NeuterSingularDualPlural
Nominativeaśvasādhanam aśvasādhane aśvasādhanāni
Vocativeaśvasādhana aśvasādhane aśvasādhanāni
Accusativeaśvasādhanam aśvasādhane aśvasādhanāni
Instrumentalaśvasādhanena aśvasādhanābhyām aśvasādhanaiḥ
Dativeaśvasādhanāya aśvasādhanābhyām aśvasādhanebhyaḥ
Ablativeaśvasādhanāt aśvasādhanābhyām aśvasādhanebhyaḥ
Genitiveaśvasādhanasya aśvasādhanayoḥ aśvasādhanānām
Locativeaśvasādhane aśvasādhanayoḥ aśvasādhaneṣu

Compound aśvasādhana -

Adverb -aśvasādhanam -aśvasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria