Declension table of ?aśvasāda

Deva

MasculineSingularDualPlural
Nominativeaśvasādaḥ aśvasādau aśvasādāḥ
Vocativeaśvasāda aśvasādau aśvasādāḥ
Accusativeaśvasādam aśvasādau aśvasādān
Instrumentalaśvasādena aśvasādābhyām aśvasādaiḥ aśvasādebhiḥ
Dativeaśvasādāya aśvasādābhyām aśvasādebhyaḥ
Ablativeaśvasādāt aśvasādābhyām aśvasādebhyaḥ
Genitiveaśvasādasya aśvasādayoḥ aśvasādānām
Locativeaśvasāde aśvasādayoḥ aśvasādeṣu

Compound aśvasāda -

Adverb -aśvasādam -aśvasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria