Declension table of ?aśvasaṅkhya

Deva

MasculineSingularDualPlural
Nominativeaśvasaṅkhyaḥ aśvasaṅkhyau aśvasaṅkhyāḥ
Vocativeaśvasaṅkhya aśvasaṅkhyau aśvasaṅkhyāḥ
Accusativeaśvasaṅkhyam aśvasaṅkhyau aśvasaṅkhyān
Instrumentalaśvasaṅkhyena aśvasaṅkhyābhyām aśvasaṅkhyaiḥ aśvasaṅkhyebhiḥ
Dativeaśvasaṅkhyāya aśvasaṅkhyābhyām aśvasaṅkhyebhyaḥ
Ablativeaśvasaṅkhyāt aśvasaṅkhyābhyām aśvasaṅkhyebhyaḥ
Genitiveaśvasaṅkhyasya aśvasaṅkhyayoḥ aśvasaṅkhyānām
Locativeaśvasaṅkhye aśvasaṅkhyayoḥ aśvasaṅkhyeṣu

Compound aśvasaṅkhya -

Adverb -aśvasaṅkhyam -aśvasaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria