Declension table of ?aśvasṛgālikā

Deva

FeminineSingularDualPlural
Nominativeaśvasṛgālikā aśvasṛgālike aśvasṛgālikāḥ
Vocativeaśvasṛgālike aśvasṛgālike aśvasṛgālikāḥ
Accusativeaśvasṛgālikām aśvasṛgālike aśvasṛgālikāḥ
Instrumentalaśvasṛgālikayā aśvasṛgālikābhyām aśvasṛgālikābhiḥ
Dativeaśvasṛgālikāyai aśvasṛgālikābhyām aśvasṛgālikābhyaḥ
Ablativeaśvasṛgālikāyāḥ aśvasṛgālikābhyām aśvasṛgālikābhyaḥ
Genitiveaśvasṛgālikāyāḥ aśvasṛgālikayoḥ aśvasṛgālikānām
Locativeaśvasṛgālikāyām aśvasṛgālikayoḥ aśvasṛgālikāsu

Adverb -aśvasṛgālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria